SANKAṭANāṢANA-GAṇESHA-STOTRAM – Sanskrit, Transliteration with DIACRITICS and Translation

Sankatanashana Ganesha Stotram

śri nārada uvaca

praṇamya śirasā devam gaurīputram vināyakam । 

bhaktāvāsam smaren nityam āyu: kāmārtha siddhaye ॥ 1 ॥ 

With my head bowed, let me unceasingly worship in my mind the god Vinayaka, the son of Gauri, the refuge of his devotees, for the complete attainment of longevity, amorous desires and wealth.

prathamam vakratuṇḍam ca ekadantam dvitīyakam । 

tritīyam kriśṇapingākśam gajavaktram caturthakam ॥ 2 ॥ 

First, as the one with the twisted trunk. Second, as the one with the single tusk. Third, as the one with the fawn coloured eyes. Fourth, as the one with the elephants mouth.

lambodaram pancamam ca śaśṭham vikaṭameva ca । 

saptamam vighnarājam ca dhūmravarṇam tathāśṭamam ॥ 3 ॥ 

Fifth, as the pot-bellied one, Sixth, as the monstrous one, Seventh, as the king of obstacles, Eighth, as the smoke coloured one

navamam bhālacandram ca daśamam tu vināyakam । 

ekādaśam gaṇapatim dvādaśam tu gajānanam ॥ 4 ॥ 

Nineth, as the moon crested one, Tenth, as the remover of hindrances, Eleventh, as the Lord of the hordes, Twelfth, as the one with the elephants face.

dvādaśaitāni nāmāni trisandhyam yah paṭhen naraha । 

na ca vighnabhayam tasya sarvasiddhikaram prabho ॥ 5 ॥ 

Whosoever repeats these twelve names at dawn, noon and sunset, for them there is no fear of failure, nay, there is constant good fortune.

॥ श्रीगणेशस्तोत्र ॥

             श्रीगणेशाय नमः । नारद उवाच ।

         प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।

         भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥

         प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।

         तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

         लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।

         सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

         नवमं भालचन्द्रं च दशमं तु विनायकम् ।

         एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

         द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

         न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥

         विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

         पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

         जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।

         संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

         अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

         तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

॥ इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥