Full Shanti Path – Sanskrit, Devanagari, Translation

Full Shanti Path asato mā sad-gamaya  tamaso mā jyotir gamaya  mrityor-mā amritam gamaya  sarveṣām svastir bhavatu  sarveṣaam shāntir bhavatu  sarveṣām pūrṇam bhavatu  sarveṣām maṅgalam bhavatu  lokāh samastāh sukhino bhavantu  om … Continue reading Full Shanti Path – Sanskrit, Devanagari, Translation

Liṅgāṣṭakam लिङ्गाष्टकम् with Devanagari, Translation and DIACRITICS

brahmamurāri surārcita liṅgaṃnirmalabhāsita śobhita liṅgam |janmaja duḥkha vināśaka liṅgaṃtat-praṇamāmi sadāśiva liṅgam || 1 || devamuni pravarārcita liṅgaṃkāmadahana karuṇākara liṅgam |rāvaṇa darpa vināśana liṅgaṃtat-praṇamāmi sadāśiva liṅgam || 2 || sarva sugandha … Continue reading Liṅgāṣṭakam लिङ्गाष्टकम् with Devanagari, Translation and DIACRITICS

śrī-rāma rāma rāmeti श्री राम राम रामेति with DIACRITICS

श्री राम राम रामेति रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ śrī-rāma rāma rāmeti rāme rāme mano-rame | saha-stranāma tat tulyaṁ rāma-nāma varā-nane || Meaning: 1: By meditating on “Rama … Continue reading śrī-rāma rāma rāmeti श्री राम राम रामेति with DIACRITICS