Tantrokta Devi Suktam अथ तन्त्रोक्तं देविसुक्तम् Sanskrit and DIACRITICS

Tantroktam Devisuktam  Hymn to Aparajita (the Undefeated).  Tantroktam Devi Suktam is recited at the end of Devi Mahatmya.  namo devyai mahādevyai śivāyai satataṃ namaḥ। namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ … Continue reading Tantrokta Devi Suktam अथ तन्त्रोक्तं देविसुक्तम् Sanskrit and DIACRITICS

Śrī Hanumān Chālīsā श्री हनुमान चालीसा with DIACRITICS

śrī guru charana saroja raja, nija mana mukuru sudhāri। baranau(ṅ) raghuvara bimala jasu, jo dāyaku phala chāri॥ buddhihīna tanu jānike, sumirau(ṅ) pavanakumāra। bala budhi vidyā dehu mohi(ṅ) harahu kalesa vikāra॥ … Continue reading Śrī Hanumān Chālīsā श्री हनुमान चालीसा with DIACRITICS

Liṅgāṣṭakam लिङ्गाष्टकम् with Devanagari, Translation and DIACRITICS

brahmamurāri surārcita liṅgaṃnirmalabhāsita śobhita liṅgam |janmaja duḥkha vināśaka liṅgaṃtat-praṇamāmi sadāśiva liṅgam || 1 || devamuni pravarārcita liṅgaṃkāmadahana karuṇākara liṅgam |rāvaṇa darpa vināśana liṅgaṃtat-praṇamāmi sadāśiva liṅgam || 2 || sarva sugandha … Continue reading Liṅgāṣṭakam लिङ्गाष्टकम् with Devanagari, Translation and DIACRITICS